A 412-14 Tājikanīlakaṇṭhī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 412/14
Title: Tājikanīlakaṇṭhī
Dimensions: 23.3 x 8.2 cm x 69 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1414
Remarks:
Reel No. A 412-14 Inventory No. 74940
Title Tākjikanilakaṇṭhīvyākhyā
Author Nīlakaṃṭha
Subject Jyotiṣa
Language Sanskrit
Text Features Varṣatantra fols. 8r–44v and praśnaprakaraṇa 44r–76v
Manuscript Details
Script Newari
Material paper
State incomplete
Size 23.3 x 8.2 cm
Folios 69
Lines per Folio 7
Foliation figures in upper left-hand and lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/1414
Manuscript Features
Excerpts
Beginning
–syād ittha śāloyam atheṣadīptāṃ,
śakādhikāṃśair iha maṃdapṛṣthe || 19 ||
tadā bhaviṣyad gaṇanīyam itya,
śālaṃ tridhaivaṃ mūthaśīla(2)m āduḥ ||
lagnaśakāryyādhipayor yathaiṣa,
yogas tathā kāryam uśanti santaḥ || 20 ||
lagneśakāryyādhipatat sahīyā,
yatra (3) syu rasmin patisaumya dṛṣṭe |
tadā balāḍhyaṃ kathayanti yogaṃ,
viśeṣataḥ sneha dṛśeti saṃtaḥ || 21 || (fol. 8r1–3)
End
svagṛhoccanavāṃśanirūpaṇaṃ
jātakāvasare nirūpitaṃ |
navāṃśaka eva (!) musallaham iti vācyaḥ | trairāśika(6)padena dreṣkāṇeśā yathā meṣādeḥ ṣaṭ triṃśaṃ dreṣkāṇānām adhīśvarā jñeyāḥ || prathamo dhaumas tasmāt ṣaṣṭhaś ca bhaumāṃ taṃ | haddāpade(7)na triṃśāṃśāḥ ucyate (!) yathā | meṣe
ṣaḍaṃgavasuśarayāṇānāṃ (!)
gurusitajñakujamaṃdāḥ |
vṛṣabhevasurasavasuśaraśikhināṃśu-(fol. 76v5–7)
Colophon
|| iti śrīdaivajñānaṃtasutanīlakaṇṭhaviracitaṃ varṣataṃtraṃ samāptaṃ || || (fol. 44v7)
Microfilm Details
Reel No. A 412/14
Date of Filming 27-07-1972
Exposures 73
Used Copy Kathmandu
Type of Film positive
Remarks twice filmed fols. 8v9r, (18v19r, filmed three times),
Catalogued by JU/MS
Date 06-12-2005
Bibliography