A 412-14 Tājikanīlakaṇṭhī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 412/14
Title: Tājikanīlakaṇṭhī
Dimensions: 23.3 x 8.2 cm x 69 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1414
Remarks:


Reel No. A 412-14 Inventory No. 74940

Title Tākjikanilakaṇṭhīvyākhyā

Author Nīlakaṃṭha

Subject Jyotiṣa

Language Sanskrit

Text Features Varṣatantra fols. 8r–44v and praśnaprakaraṇa 44r–76v

Manuscript Details

Script Newari

Material paper

State incomplete

Size 23.3 x 8.2 cm

Folios 69

Lines per Folio 7

Foliation figures in upper left-hand and lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/1414

Manuscript Features

Excerpts

Beginning

–syād ittha śāloyam atheṣadīptāṃ,

śakādhikāṃśair iha maṃdapṛṣthe || 19 ||

tadā bhaviṣyad gaṇanīyam itya,

śālaṃ tridhaivaṃ mūthaśīla(2)m āduḥ ||

lagnaśakāryyādhipayor yathaiṣa,

yogas tathā kāryam uśanti santaḥ || 20 ||

lagneśakāryyādhipatat sahīyā,

yatra (3) syu rasmin patisaumya dṛṣṭe |

tadā balāḍhyaṃ kathayanti yogaṃ,

viśeṣataḥ sneha dṛśeti saṃtaḥ || 21 || (fol. 8r1–3)

End

svagṛhoccanavāṃśanirūpaṇaṃ

jātakāvasare nirūpitaṃ |

navāṃśaka eva (!) musallaham iti vācyaḥ | trairāśika(6)padena dreṣkāṇeśā yathā meṣādeḥ ṣaṭ triṃśaṃ dreṣkāṇānām adhīśvarā jñeyāḥ || prathamo dhaumas tasmāt ṣaṣṭhaś ca bhaumāṃ taṃ | haddāpade(7)na triṃśāṃśāḥ ucyate (!) yathā | meṣe

ṣaḍaṃgavasuśarayāṇānāṃ (!)

gurusitajñakujamaṃdāḥ |

vṛṣabhevasurasavasuśaraśikhināṃśu-(fol. 76v5–7)

Colophon

|| iti śrīdaivajñānaṃtasutanīlakaṇṭhaviracitaṃ varṣataṃtraṃ samāptaṃ || || (fol. 44v7)

Microfilm Details

Reel No. A 412/14

Date of Filming 27-07-1972

Exposures 73

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fols. 8v9r, (18v19r, filmed three times),

Catalogued by JU/MS

Date 06-12-2005

Bibliography